ES/CC Madhya 8.62: Difference between revisions

(Created page with "E062 <div style="float:left">'''Śrī Caitanya-caritāmṛta - Madhya-līlā - Capítulo 8: Conversaciones entre Śrī Caitanya Mahāprabhu y Rāmānanda Rāya'''</div> <div style="float:right">File:Go-previous.png|link=ES/CC Madhya 8.61|Madhya-lī...")
 
No edit summary
 
Line 16: Line 16:
<div class="verse">
<div class="verse">
:ājñāyaivaṁ guṇān doṣān
:ājñāyaivaṁ guṇān doṣān
:mayādiṣṭān api svakān:
:mayādiṣṭān api svakān
dharmān santyajya yaḥ :sarvān
:dharmān santyajya yaḥ sarvān  
māṁ bhajet sa ca sattamaḥ
:māṁ bhajet sa ca sattamaḥ
</div>
</div>



Latest revision as of 21:22, 30 October 2025


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 62

ājñāyaivaṁ guṇān doṣān
mayādiṣṭān api svakān
dharmān santyajya yaḥ sarvān
māṁ bhajet sa ca sattamaḥ


PALABRA POR PALABRA

ājñāya — conocer perfectamente; evam — así; guṇān — cualidades; doṣān — defectos; mayā — por Mí; ādiṣṭān — instruido; api — aunque; svakān — propios; dharmān — deberes prescritos; santyajya — abandonar; yaḥ — todo el que; sarvān — todo; mām — a Mí; bhajet — ofrezca servicio; saḥ — él; ca — y; sat-tamaḥ — una persona de primera categoría.


TRADUCCIÓN

Rāmānanda Rāya continuó: «Los deberes prescritos se explican en las Escrituras religiosas. Quien los analiza, puede entender perfectamente sus cualidades y defectos, y así los abandona completamente para ofrecer servicio a la Suprema Personalidad de Dios. A esa persona se la considera de primera categoría».