ZHS/Prabhupada 1080 - 在薄伽梵歌中总结- Krishna 是唯一的神,Krishna不是神教派

Revision as of 18:23, 21 October 2018 by Vanibot (talk | contribs) (Vanibot #0023: VideoLocalizer - changed YouTube player to show hard-coded subtitles version)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)


660219-20 - Lecture BG Introduction - New York

在薄伽梵歌中总结- Krishna 是唯一的神,Krishna不是神教派 主在薄伽梵歌最后一部份非常清楚的说, ahaṁ tvāṁ sarva-pāpebhyo mokṣayiṣyāmi mā śucaḥ (薄伽梵歌 18.66). 主担负这样的责任。 一个臣服于主的人,祂担负保障的责任, 给予从所有罪恶活动会得到反作用的保障。 Mala-nirmocanaṁ puṁsāṁ jala-snānaṁ dine dine sakṛd gītāmṛta-snānam saṁsāra-mala-nāśanam. (Gītā-māhātmya 3). 人藉由每天在水中沐浴洁净自己, 但那个在薄伽梵歌中神圣的恒河沐浴一次的人, 他肮脏的物质生活全部都一起被击溃。 Gītā su-gītā kartavyā kim anyaiḥ śāstra-vistaraiḥ yā svayaṁ padmanābhasya mukha-padmād viniḥsṛtā.(Gītā-māhātmya 4). 因为 Bhagavad-gītā 是由至尊人格首神所讲述,因此人应该... 人也许不会阅读所有的韦达文献。 如果他仅仅专注并规律的阅读及聆听薄伽梵歌,gītā su-gītā kartavyā... 并应采纳,这意味着通过各种手段。 Gītā su-gītā kartavyā kim anyaiḥ śāstra-vistaraiḥ. 因为处于这个年代的人们对许多事物都感到窘境, 因此要将他的注意力转移到所有的韦达文献中是非常困难的。 这个文献会被呈现是因为它是所有韦达文献的精髓, 且特别是由至尊人格首神所宣讲。 Bhāratāmṛta-sarvasvaṁ viṣṇu-vaktrād viniḥsṛtam gītā-gaṅgodakaṁ pītvā punar janma na vidyate(Gītā-māhātmya 5). 就如它说一个啜饮恒河水的人, 他也获得救赎,那就更别说薄伽梵歌 Bhagavad-gītā ? 薄伽梵歌(Bhagavad-gītā)是整部摩诃婆罗-Mahābhārata中的甘露,并且是由 Viṣṇu 所讲述。 主 Kṛṣṇa 是原初的 Viṣṇu. Viṣṇu-vaktrād viniḥsṛtam. 这是由至尊人格首神的口中所说出来的。 而gaṅgodakaṁ, 恒河是源自于主的莲花足, 薄伽梵歌是来源于至尊主的口. 当然,至尊主的口与足是没有不同的. 然而,从自然的情况来说看我们研习薄伽梵歌甚至比恒河水来的重要 Sarvopaniṣado gāvo dogdhā gopāla-nandana pārtho vatsaḥ su-dhīr bhoktā dugdhaṁ gītāmṛtaṁ mahat (Gītā-māhātmya 6). 就像....Gītopaniṣad(薄伽梵歌奥义书)就好像是牛, 主以牧牛童而著名, 祂在挤牛奶. Sarvopaniṣado.这是所有奥义书的精髓,以牛的方式展现. 主是专业的牧牛童,祂在挤牛奶. 而 pārtho vatsaḥ. 阿尔诸纳就像牛犊一般. su-dhīr bhoktā. 有学识学者们及纯粹的奉献者们,他们饮用这牛奶 Su-dhīr bhoktā dugdhaṁ gītāmṛtaṁ mahat 这甘露,薄伽梵歌的牛奶,是为了给博学的奉献者们. Ekaṁ śāstraṁ devakī-putra-gītam eko devo devakī-putra eva eko mantras tasya nāmāni yāni karmāpy ekaṁ tasya devasya sevā (Gītā-māhātmya 7). 现在这个世界应该从薄伽梵歌里学习,这个课题 Evaṁ śāstraṁ devakī-putra-gītam 只有一部经典,全世界共同的一部经典 给全世界的人们,那就是薄伽梵歌 Devo devakī-putra eva.而且全世界只有一位神,就是奎师那. eko mantras tasya nāmāni 一首圣歌,曼陀,唯一的圣歌,唯一的祈祷文, 或一首圣歌,就是念诵祂的名字, 哈瑞奎师那,哈瑞奎师那,奎师那,奎师那,哈瑞哈瑞, 哈瑞茹阿玛,哈瑞茹阿玛,茹阿玛,茹阿玛,哈瑞哈瑞 Eko mantras tasya nāmāni yāni karmāpy ekaṁ tasya devasya sevā. 而且只有一项工作,那就是服务至尊人格首神 如果一个人从薄伽梵歌中学习,那么人会非常渴望 只有一个宗教,一位神,一部经典,一种职责或是一种生命的活动 这是薄伽梵歌中的总结.就是一,一位神,是奎师那 奎师那不是宗派的神,奎师那,从奎师那的名字....