ES/SB 9.1.37: Difference between revisions
(Srimad-Bhagavatam Compile Form edit) |
(No difference)
|
Latest revision as of 14:02, 31 January 2019
Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada
TEXTO 37
- sa tasya tāṁ daśāṁ dṛṣṭvā
- kṛpayā bhṛśa-pīḍitaḥ
- sudyumnasyāśayan puṁstvam
- upādhāvata śaṅkaram
PALABRA POR PALABRA
saḥ—él, Vasiṣṭha; tasya—de Sudyumna; tām—esa; daśām—condición; dṛṣṭvā—al ver; kṛpayā—por misericordia; bhṛśa-pīḍitaḥ—muy apenado; sudyumnasya—de Sudyumna; āśayan—deseando; puṁstvam—la masculinidad; upādhāvata—comenzó a adorar; śaṅkaram—al Señor Śiva.
TRADUCCIÓN
Muy apenado de ver la lamentable situación de Sudyumna, Vasiṣṭha comenzó a adorar de nuevo al Señor Śaṅkara [Śiva], deseando que Sudyumna recuperase su masculinidad.