ES/SB 9.2.20: Difference between revisions

(Srimad-Bhagavatam Compile Form edit)
 
(No difference)

Latest revision as of 09:10, 6 February 2019


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 20

vītihotras tv indrasenāt
tasya satyaśravā abhūt
uruśravāḥ sutas tasya
devadattas tato 'bhavat


PALABRA POR PALABRA

vītihotraḥ—Vītihotra; tu—pero; indrasenāt—de Indrasena; tasya—de Vītihotra; satyaśravāḥ—conocido con el nombre Satyaśravā; abhūt—hubo; uruśravāḥ—Uruśravā; sutaḥ—fue el hijo; tasya—de él (de Satyaśravā); devadattaḥ—Devadatta; tataḥ—de Uruśravā; abhavat—hubo.


TRADUCCIÓN

De Indrasena nació Vītihotra, y de Vītihotra, Satyaśravā. Satyaśravā tuvo un hijo llamado Uruśravā, y de Uruśravā nació Devadatta.