ES/SB 9.23.33: Difference between revisions

(Srimad-Bhagavatam Compile Form edit)
(No difference)

Revision as of 17:11, 5 March 2019


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 33

teṣāṁ tu ṣaṭ pradhānānāṁ
pṛthuśravasa ātmajaḥ
dharmo nāmośanā tasya
hayamedha-śatasya yāṭ


PALABRA POR PALABRA

teṣām—de entre tantos hijos; tu—pero; ṣaṭ pradhānānām—seis de cuyos hijos destacaron especialmente; pṛthuśravasaḥ—de Pṛthuśravā; ātmajaḥ—el hijo; dharmaḥ—Dharma; nāma—de nombre; uśanā—Uśanā; tasya—suyo; hayamedha-śatasya—de cien sacrificios aśvamedha; yāṭ—fue quien celebró.


TRADUCCIÓN

De entre todos esos hijos destacaban seis. Mencionaremos a Pṛthuśravā y Pṛthukīrti. El hijo de Pṛthuśravā se llamó Dharma, y su hijo fue Uśanā. Uśanā celebró cien sacrificios de caballo.