ES/SB 9.23.33: Difference between revisions
(Srimad-Bhagavatam Compile Form edit) |
(No difference)
|
Revision as of 17:11, 5 March 2019
Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada
TEXTO 33
- teṣāṁ tu ṣaṭ pradhānānāṁ
- pṛthuśravasa ātmajaḥ
- dharmo nāmośanā tasya
- hayamedha-śatasya yāṭ
PALABRA POR PALABRA
teṣām—de entre tantos hijos; tu—pero; ṣaṭ pradhānānām—seis de cuyos hijos destacaron especialmente; pṛthuśravasaḥ—de Pṛthuśravā; ātmajaḥ—el hijo; dharmaḥ—Dharma; nāma—de nombre; uśanā—Uśanā; tasya—suyo; hayamedha-śatasya—de cien sacrificios aśvamedha; yāṭ—fue quien celebró.
TRADUCCIÓN
De entre todos esos hijos destacaban seis. Mencionaremos a Pṛthuśravā y Pṛthukīrti. El hijo de Pṛthuśravā se llamó Dharma, y su hijo fue Uśanā. Uśanā celebró cien sacrificios de caballo.