JA/BG 18.70: Difference between revisions

(Bhagavad-gita Compile Form edit)
 
(No difference)

Latest revision as of 05:29, 2 August 2020

His Divine Grace A.C. Bhaktivedanta Swami Prabhupāda


第 70 節

adhyeṣyate ca ya imaṁ
dharmyaṁ saṁvādam āvayoḥ
jñāna-yajñena tenāham
iṣṭaḥ syām iti me matiḥ

Synonyms

adhyeṣyate — 学ぶであろう; ca — もまた; yaḥ — ~である人は; imam—この; dharmyam — 神聖な; saḿvādam — 会話;āvayoḥ — 私たちの; jñāna — 知識の; yajñena — 供犠によって; tena — 彼によって; aham — 私; iṣṭaḥ — 崇拝した;syām — ~だろう; iti — このように; me — 私の; matiḥ — 意見

Translation

そして私はこの神聖な会話を学ぶ者を、知性により私を崇拝する者と宣言する。