ES/CC Adi 3.27: Difference between revisions
Caitanyadeva (talk | contribs) (Created page with "E027 <div style="float:left">'''Spanish - Śrī_Caitanya-caritāmṛta|Śrī Caitanya-caritāmṛta...") |
(No difference)
|
Revision as of 01:20, 10 March 2023
Śrī Caitanya-caritāmṛta - Ādi-līlā - Capítulo 3: Las razones del advenimiento de Śrī Caitanya Mahāprabhu
Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada
TEXTO 27
- santv avatārā bahavaḥ paṅkaja-nābhasya sarvato-bhadrāḥ
- kṛṣṇād anyaḥ ko vā latāsv api prema-do bhavati
PALABRA POR PALABRA
santu —que haya; avatārāḥ —encarnaciones; bahavaḥ —muchas; paṅkaja-nābhasya —del Señor, de cuyo ombligo nace una flor de loto; sarvataḥ bhadrāḥ —completamente auspiciosas; kṛṣṇāt —que el Señor Kṛṣṇa; anyaḥ —otro; kaḥ vā —quién posiblemente; latāsu —a las almas que se entregan a Él; api —también; prema-daḥ —aquel que concede el amor; bhavati —es.
TRADUCCIÓN
«“Puede haber muchas encarnaciones completamente auspiciosas de la Personalidad de Dios, ¿pero quién, sino el Señor Śrī Kṛṣṇa, puede conceder el amor por Dios a las almas que se entregan a Él?”.
SIGNIFICADO
Esta cita de los escritos de Bilvamaṅgala Ṭhākura se encuentra en el Laghu-bhāgavatāmṛta (1.5.37).