ES/CC Adi 10.118: Difference between revisions
Caitanyadeva (talk | contribs) (Created page with "E118 <div style="float:left">'''Śrī Caitanya-caritāmṛta - Ādi-līlā - Capítulo 10: El tronco, las ramas y las ramas secundarias del árbol de Śrī Caitanya Mahāprabhu'''</div> <div style="float:right">File:Go-previous.png|link=...") |
(No difference)
|
Latest revision as of 22:31, 4 April 2025
Śrī Caitanya-caritāmṛta - Ādi-līlā - Capítulo 10: El tronco, las ramas y las ramas secundarias del árbol de Śrī Caitanya Mahāprabhu
Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada
TEXTO 118
- rāmadāsa, mādhava, āra vāsudeva ghoṣa
- prabhu-saṅge rahe govinda pāiyā santoṣa
PALABRA POR PALABRA
rāmadāsa — Rāmadāsa; mādhava — Mādhava; āra — y; vāsudeva ghoṣa — Vāsudeva Ghosh; prabhu-saṅge — en la compañía de Śrī Caitanya Mahāprabhu; rahe — se quedó; govinda — Govinda; pāiyā — sintiendo; santoṣa — gran satisfacción.
TRADUCCIÓN
Esos tres devotos eran Rāmadāsa, Mādhava y Vāsudeva Ghoṣa. Govinda Ghoṣa se quedó con Śrī Caitanya Mahāprabhu en Jagannātha Purī, por lo cual se sintió muy satisfecho.