ES/CC Adi 10.119: Difference between revisions

(Created page with "E119 <div style="float:left">'''Śrī Caitanya-caritāmṛta - Ādi-līlā - Capítulo 10: El tronco, las ramas y las ramas secundarias del árbol de Śrī Caitanya Mahāprabhu'''</div> <div style="float:right">File:Go-previous.png|link=...")
 
(No difference)

Latest revision as of 22:33, 4 April 2025


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 119

bhāgavatācārya, cirañjīva śrī-raghunandana
mādhavācārya, kamalākānta, śrī-yadunandana


PALABRA POR PALABRA

bhāgavatācārya — Bhāgavatācārya; cirañjīva — Cirañjīva; śrī-raghunandana — Śrī Raghunandana; mādhavācārya — Mādhavācārya; kamalākānta — Kamalākānta; śrī-yadunandana — Śrī Yadunandana.


TRADUCCIÓN

Bhāgavata-Ācārya, Cirañjīva, Śrī Raghunandana, Mādhavācārya, Kamalākānta y Śrī Yadunandana se contaron todos ellos entre las ramas del árbol de Caitanya.


SIGNIFICADO

Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura escribe en su Anubhāsya: «Śrī Mādhavācārya era el esposo de la hija del Señor Nityānanda, Gaṅgādevī. Fue iniciado por Puruṣottama, una rama de Nityānanda Prabhu. Se dice que cuando la hija de Nityānanda Prabhu se casó con Mādhavācārya, el Señor le dio la aldea llamada Pāṅjinagara como dote. El templo de Mādhavācarya está cerca de la estación de Jīrāṭ de la línea del Ferrocarril del Este. Según el Gaura-gaṇoddeśa-dīpikā (169), Śrī Mādhavācārya fue anteriormente la gopī llamada Mādhavī. Kamalākānta pertenecía a la rama de Śrī Advaita Prabhu. Su nombre entero era Kamalākānta Viśvāsa».