ES/CC Madhya 20.327: Difference between revisions
Caitanyadeva (talk | contribs) (Created page with "E327 <div style="float:left">'''Śrī Caitanya-caritāmṛta - Madhya-līlā - Capítulo 20: El Señor Śrī Caitanya Mahāprabhu instruye a Sanātana Gosvāmī en la ciencia de la Verdad Absoluta'''</div> <div st...") |
(No difference)
|
Latest revision as of 01:30, 7 June 2025
Śrī Caitanya-caritāmṛta - Madhya-līlā - Capítulo 20: El Señor Śrī Caitanya Mahāprabhu instruye a Sanātana Gosvāmī en la ciencia de la Verdad Absoluta
Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada
TEXTO 327
- brahma-sāvarṇye ‘viṣvaksena’, ‘dharmasetu’ dharma-sāvarṇye
- rudra-sāvarṇye ‘sudhāmā’, ‘yogeśvara’ deva-sāvarṇye
PALABRA POR PALABRA
brahma-sāvarṇye — durante el Brahma-sāvarṇya-manvantara; viṣvaksena — el avatāra llamado Viṣvaksena; dharmasetu — el avatāra llamado Dharmasetu; dharma-sāvarṇye — durante el Dharma-sāvarṇya-manvantara; rudra-sāvarṇye — durante el Rudra-sāvarṇya-manvantara; sudhāmā — el avatāra llamado Sudhāmā; yogeśvara — el avatāra llamado Yogeśvara; deva-sāvarṇye — durante el Deva-sāvarṇya-manvantara.
TRADUCCIÓN
«Durante el Brahma-sāvarṇya-manvantara, el avatāra se llama Viṣvaksena, y, durante el Dharma-sāvarṇya se llama Dharmasetu. Durante el Rudra-sāvarṇya se llama Sudhāmā, y, durante el Deva-sāvarṇya, Yogeśvara.