ES/CC Madhya 1.264: Difference between revisions

(Created page with "E264 <div style="float:left">'''Śrī Caitanya-caritāmṛta - Madhya-līlā - Capítulo 1: Los pasatiempos medios y finales del Señor Śrī Caitanya Mahāprabhu'''</div> <div style="float:right">File:Go-previous.png|link=ES/CC Madhya 1.263|Mad...")
 
(No difference)

Latest revision as of 21:03, 6 August 2025


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 264

pradyumna miśrere prabhu rāmānanda-sthāne
kṛṣṇa-kathā śunāila kahi’ tāṅra guṇe


PALABRA POR PALABRA

pradyumna miśrere — Pradyumna Miśra; prabhu — el Señor Caitanya Mahāprabhu; rāmānanda-sthāne — al lugar en que vivía Rāmānanda Rāya; kṛṣṇa-kathā — temas acerca del Señor Śrī Kṛṣṇa; śunāila — hizo escuchar; kahi’ — tras explicar; tāṅra — de Rāmānanda Rāya; guṇe — las trascendentales cualidades.


TRADUCCIÓN

Tras explicar las trascendentales cualidades de Rāmānanda Rāya, el Señor envió a Pradyumna Miśra al lugar en que vivía Rāmānanda Rāya, y Pradyumna Miśra aprendió de él kṛṣṇa-kathā.