ES/CC Madhya 7.55: Difference between revisions

(Created page with "E055 <div style="float:left">'''Śrī Caitanya-caritāmṛta - Madhya-līlā - Capítulo 7: El Señor comienza Su viaje por el sur de la India'''</div> <div style="float:right">link=ES/CC Madhya 7.54| Madhya-līlā 7.54 '''ES/CC Madhya 7.54...")
 
(No difference)

Latest revision as of 19:39, 19 September 2025


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 55

prabhura āgrahe bhaṭṭācārya sammata ha-ilā
prabhu tāṅre lañā jagannātha-mandire gelā


PALABRA POR PALABRA

prabhura āgrahe — por la ansiedad de Śrī Caitanya Mahāprabhu; bhaṭṭācārya — Sārvabhauma Bhaṭṭācārya; sammata ha-ilā — llegó a aceptar; prabhu — el Señor Śrī Caitanya Mahāprabhu; tāṅre — a él (a Sārvabhauma Bhaṭṭācārya); lañā — llevando; jagannātha-mandire — al templo del Señor Jagannātha; gelā — fue.


TRADUCCIÓN

Tras recibir el permiso del Bhaṭṭācārya, el Señor Caitanya Mahāprabhu fue a ver al Señor Jagannātha al templo, llevando consigo al Bhaṭṭācārya.