ES/CC Madhya 8.45: Difference between revisions
Caitanyadeva (talk | contribs) (Created page with "E045 <div style="float:left">'''Śrī Caitanya-caritāmṛta - Madhya-līlā - Capítulo 8: Conversaciones entre Śrī Caitanya Mahāprabhu y Rāmānanda Rāya'''</div> <div style="float:right">File:Go-previous.png|link=ES/CC Madhya 8.44|Madhya-lī...") |
(No difference)
|
Latest revision as of 01:22, 17 October 2025
Śrī Caitanya-caritāmṛta - Madhya-līlā - Capítulo 8: Conversaciones entre Śrī Caitanya Mahāprabhu y Rāmānanda Rāya
Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada
TEXTO 45
- anyera ki kathā, āmi — ‘māyāvādī sannyāsī’
- āmiha tomāra sparśe kṛṣṇa-preme bhāsi
PALABRA POR PALABRA
anyera — de otros; ki kathā — qué decir; āmi — Yo; māyāvādī sannyāsī — un sannyāsī de la secta māyāvādī; āmiha — Yo; tomāra — de ti; sparśe — por el contacto; kṛṣṇa — de Kṛṣṇa; preme — con amor; bhāsi — floto.
TRADUCCIÓN
«Yo soy un sannyāsī māyāvādī, un no devoto, pero, aun así, por el simple hecho de tocarte, también Yo floto en el océano del amor por Kṛṣṇa. ¿Qué decir entonces de otros?».