ES/CC Madhya 1.254: Difference between revisions
No edit summary |
No edit summary |
||
Line 34: | Line 34: | ||
</div> | </div> | ||
<div style="float:right">[[File:Go-previous.png|link=ES/CC Madhya 1.253|Madhya-līlā 1.253]] '''[[ES/CC Madhya 1.253|Madhya-līlā 1.253]] - [[ES/CC Madhya 1.255|Madhya-līlā 1.255-256]]''' [[File:Go-next.png|link=ES/CC Madhya 1.255-256|Madhya-līlā 1.255-256]]</div> | <div style="float:right">[[File:Go-previous.png|link=ES/CC Madhya 1.253|Madhya-līlā 1.253]] '''[[ES/CC Madhya 1.253|Madhya-līlā 1.253]] - [[ES/CC Madhya 1.255-256|Madhya-līlā 1.255-256]]''' [[File:Go-next.png|link=ES/CC Madhya 1.255-256|Madhya-līlā 1.255-256]]</div> | ||
__NOTOC__ | __NOTOC__ | ||
__NOEDITSECTION__ | __NOEDITSECTION__ |
Latest revision as of 20:54, 6 August 2025
Śrī Caitanya-caritāmṛta - Madhya-līlā - Capítulo 1: Los pasatiempos medios y finales del Señor Śrī Caitanya Mahāprabhu
Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada
TEXTO 254
- kṣetra-vāsī rāmānanda rāya prabhṛti
- prabhu-saṅge ei saba kaila nitya-sthiti
PALABRA POR PALABRA
kṣetra-vāsī — habitantes de Jagannātha Purī; rāmānanda rāya — Rāmānanda Rāya; prabhṛti — y otros; prabhu-saṅge — con el Señor; ei saba — todos ellos; kaila — hicieron; nitya-sthiti — vivir permanentemente.
TRADUCCIÓN
Śrīla Rāmānanda Rāya y otros devotos que tenían su residencia en Jagannātha Purī, también estaban permanentemente con el Señor.