ES/660219-20 - Cantando Gita-mahatmya 1 a 7 - Nueva York: Difference between revisions

(Created page with "Category:ES/Prabhupada recitando versos Category:Audio Files 00.01 to 05.00 Minutes * Srila Prabhupada cantando el Gītā-māhātmya mientras grababa su introducción...")
 
No edit summary
Line 1: Line 1:
[[Category:ES/Prabhupada recitando versos]]
[[Category:ES/Prabhupada recitando versos]]
[[Category:Audio Files 00.01 to 05.00 Minutes]]
[[Category:ES/Archivos de audio de 00.01 a 05.00 minutos]]
[[Category:ES/Todas las páginas en español|ARV]]
* Srila Prabhupada cantando el Gītā-māhātmya mientras grababa su introducción al Bhagavad-gītā el 20 de febrero de 1966. '''[[ES/660219_-_Clase_BG_tal_como_es_-_Introducción_-_Nueva_York | La introducción completa puede leerse y escucharse aquí]]'''
* Srila Prabhupada cantando el Gītā-māhātmya mientras grababa su introducción al Bhagavad-gītā el 20 de febrero de 1966. '''[[ES/660219_-_Clase_BG_tal_como_es_-_Introducción_-_Nueva_York | La introducción completa puede leerse y escucharse aquí]]'''
<br />
<br />
----
----
<div div style="float:right">
'''<big>[[Vanisource:660219-20_Chanting_Gita-mahatmya_1_to_7_-_New_York|Página original de Vanisource en inglés]]</big>'''
</div>
{{RandomImage}}
{{RandomImage}}
<mp3player>https://s3.amazonaws.com/vanipedia/clip/660219-20_Chanting_Gita-mahatmya_1_to_7_-_New_York_clip.mp3</mp3player>  
<mp3player>https://s3.amazonaws.com/vanipedia/clip/660219-20_Chanting_Gita-mahatmya_1_to_7_-_New_York_clip.mp3</mp3player>  

Revision as of 00:26, 21 April 2021




His Divine Grace A.C. Bhaktivedanta Swami Prabhupāda



Gītā-śāstram idaṁ puṇyaṁ yaḥ paṭhet prayataḥ pumān
(Bhaya-śokādi-varjitaḥ)
(Gītā-māhātmya 1)


gītādhyāyana-śīlasya
prāṇāyama-parasya ca
naiva santi hi pāpāni
pūrva-janma-kṛtāni ca
(Gītā-māhātmya 2)


mala-nirmocanaṁ puṁsāṁ
jala-snānaṁ dine dine
sakṛd gītāmṛta-snānam
saṁsāra-mala-nāśanam
(Gītā-māhātmya 3)


gītā su-gītā kartavyā
kim anyaiḥ śāstra-vistaraiḥ
yā svayaṁ padmanābhasya
mukha-padmād viniḥsṛtā
(Gītā-māhātmya 4)


bhāratāmṛta-sarvasvaṁ
viṣṇu-vaktrād viniḥsṛtam
gītā-gaṅgodakaṁ pītvā
punar janma na vidyate
(Gītā-māhātmya 5)


sarvopaniṣado gāvo
dogdhā gopāla-nandana
pārtho vatsaḥ su-dhīr bhoktā
dugdhaṁ gītāmṛtaṁ mahat
(Gītā-māhātmya 6)


ekaṁ śāstraṁ devakī-putra-gītam
eko devo devakī-putra ev
eko mantras tasya nāmāni yāni
karmāpy ekaṁ tasya devasya sevā
(Gītā-māhātmya 7)