ES/660219-20 - Cantando Gita-mahatmya 1 a 7 - Nueva York: Difference between revisions

No edit summary
No edit summary
 
Line 2: Line 2:
[[Category:ES/Archivos de audio de 00.01 a 05.00 minutos]]
[[Category:ES/Archivos de audio de 00.01 a 05.00 minutos]]
[[Category:ES/Todas las páginas en español|ARV]]
[[Category:ES/Todas las páginas en español|ARV]]
* Srila Prabhupada cantando el Gītā-māhātmya mientras grababa su introducción al Bhagavad-gītā el 20 de febrero de 1966. '''[[ES/660219_-_Clase_BG_tal_como_es_-_Introducción_-_Nueva_York | La introducción completa puede leerse y escucharse aquí]]'''
* '''Śrīla Prabhupāda cantando el ''Gītā-māhātmya'' mientras grababa su introducción al ''Bhagavad-gītā'' el 20 de febrero de 1966'''. '''[[ES/660219_-_Clase_BG_tal_como_es_-_Introduccion_-_Nueva_York | La introducción completa puede leerse y escucharse aquí]]'''
<br />
<br />
----
----
<div div style="float:right">
<div div style="float:right">
'''<big>[[Vanisource:660219-20_Chanting_Gita-mahatmya_1_to_7_-_New_York|Página original de Vanisource en inglés]]</big>'''
'''<big>[[Vanisource:660219-20_Chanting_Gita-mahatmya_1_to_7_-_New_York|Haga click aquí para ver original en inglés]]</big>'''
</div>
</div>


Line 14: Line 14:




:Gītā-śāstram idaṁ puṇyaṁ yaḥ paṭhet prayataḥ pumān
:''Gītā-śāstram idaṁ puṇyaṁ yaḥ paṭhet prayataḥ pumān''
:(Bhaya-śokādi-varjitaḥ)  
:(''Bhaya-śokādi-varjitaḥ'')  
:'''(Gītā-māhātmya 1)'''
:'''(Gītā-māhātmya 1)'''




:gītādhyāyana-śīlasya
:''gītādhyāyana-śīlasya''
:prāṇāyama-parasya ca
:''prāṇāyama-parasya ca''
:naiva santi hi pāpāni
:''naiva santi hi pāpāni''
:pūrva-janma-kṛtāni ca
:''pūrva-janma-kṛtāni ca''
:'''(Gītā-māhātmya 2)'''
:'''(Gītā-māhātmya 2)'''




:mala-nirmocanaṁ puṁsāṁ
:''mala-nirmocanaṁ puṁsāṁ''
:jala-snānaṁ dine dine
:''jala-snānaṁ dine dine''
:sakṛd gītāmṛta-snānam
:''sakṛd gītāmṛta-snānam''
:saṁsāra-mala-nāśanam
:''saṁsāra-mala-nāśanam''
:'''(Gītā-māhātmya 3)'''
:'''(Gītā-māhātmya 3)'''




:gītā su-gītā kartavyā
:''gītā su-gītā kartavyā''
:kim anyaiḥ śāstra-vistaraiḥ
:''kim anyaiḥ śāstra-vistaraiḥ''
:yā svayaṁ padmanābhasya
:''yā svayaṁ padmanābhasya''
:mukha-padmād viniḥsṛtā
:''mukha-padmād viniḥsṛtā''
:'''(Gītā-māhātmya 4)'''
:'''(Gītā-māhātmya 4)'''




:bhāratāmṛta-sarvasvaṁ
:''bhāratāmṛta-sarvasvaṁ''
:viṣṇu-vaktrād viniḥsṛtam
:''viṣṇu-vaktrād viniḥsṛtam''
:gītā-gaṅgodakaṁ pītvā
:''gītā-gaṅgodakaṁ pītvā''
:punar janma na vidyate
:''punar janma na vidyate''
:'''(Gītā-māhātmya 5)'''
:'''(Gītā-māhātmya 5)'''




:sarvopaniṣado gāvo
:''sarvopaniṣado gāvo''
:dogdhā gopāla-nandana
:''dogdhā gopāla-nandana''
:pārtho vatsaḥ su-dhīr bhoktā
:''pārtho vatsaḥ su-dhīr bhoktā''
:dugdhaṁ gītāmṛtaṁ mahat
:''dugdhaṁ gītāmṛtaṁ mahat''
:'''(Gītā-māhātmya 6)'''
:'''(Gītā-māhātmya 6)'''




:ekaṁ śāstraṁ devakī-putra-gītam
:''ekaṁ śāstraṁ devakī-putra-gītam''
:eko devo devakī-putra ev
:''eko devo devakī-putra ev''
:eko mantras  tasya nāmāni yāni
:''eko mantras  tasya nāmāni yāni''
:karmāpy ekaṁ tasya devasya sevā
:''karmāpy ekaṁ tasya devasya sevā''
:'''(Gītā-māhātmya 7)'''
:'''(Gītā-māhātmya 7)'''

Latest revision as of 16:20, 22 October 2022




His Divine Grace A.C. Bhaktivedanta Swami Prabhupāda



Gītā-śāstram idaṁ puṇyaṁ yaḥ paṭhet prayataḥ pumān
(Bhaya-śokādi-varjitaḥ)
(Gītā-māhātmya 1)


gītādhyāyana-śīlasya
prāṇāyama-parasya ca
naiva santi hi pāpāni
pūrva-janma-kṛtāni ca
(Gītā-māhātmya 2)


mala-nirmocanaṁ puṁsāṁ
jala-snānaṁ dine dine
sakṛd gītāmṛta-snānam
saṁsāra-mala-nāśanam
(Gītā-māhātmya 3)


gītā su-gītā kartavyā
kim anyaiḥ śāstra-vistaraiḥ
yā svayaṁ padmanābhasya
mukha-padmād viniḥsṛtā
(Gītā-māhātmya 4)


bhāratāmṛta-sarvasvaṁ
viṣṇu-vaktrād viniḥsṛtam
gītā-gaṅgodakaṁ pītvā
punar janma na vidyate
(Gītā-māhātmya 5)


sarvopaniṣado gāvo
dogdhā gopāla-nandana
pārtho vatsaḥ su-dhīr bhoktā
dugdhaṁ gītāmṛtaṁ mahat
(Gītā-māhātmya 6)


ekaṁ śāstraṁ devakī-putra-gītam
eko devo devakī-putra ev
eko mantras tasya nāmāni yāni
karmāpy ekaṁ tasya devasya sevā
(Gītā-māhātmya 7)