ES/CC Madhya 8.128: Difference between revisions

(Created page with "E128 <div style="float:left">'''Spanish - Śrī_Caitanya-caritāmṛta|Śrī Caitanya-caritāmṛ...")
 
No edit summary
 
Line 1: Line 1:
[[Category:ES/Śrī_Caitanya-caritāmṛta_-_Madhya-līlā_-_Capítulo_08|E128]]
[[Category:ES/Śrī_Caitanya-caritāmṛta_-_Madhya-līlā_-_Capítulo_08|E128]]
<div style="float:left">'''[[Spanish - Śrī_Caitanya-caritāmṛta|Śrī Caitanya-caritāmṛta]] - [[ES/CC Madhya|Madhya-līlā]] - [[ES/CC Madhya 8| Capítulo 8: Conversaciones entre Śrī Caitanya Mahāprabhu y Rāmānanda Rāya]]'''</div>
<div style="float:left">'''[[Spanish - Śrī_Caitanya-caritāmṛta|Śrī Caitanya-caritāmṛta]] - [[ES/CC Madhya|Madhya-līlā]] - [[ES/CC Madhya 8: Conversaciones entre Śrī Caitanya Mahāprabhu y Rāmānanda Rāya| Capítulo 8: Conversaciones entre Śrī Caitanya Mahāprabhu y Rāmānanda Rāya]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=ES/CC Madhya 8.127| Madhya-līlā 8.127]] '''[[ES/CC Madhya 8.127|Madhya-līlā 8.127]] - [[ES/CC Madhya 8.129|Madhya-līlā 8.129]]''' [[File:Go-next.png|link=ES/CC Madhya 8.129|Madhya-līlā 8.129]]</div>
<div style="float:right">[[File:Go-previous.png|link=ES/CC Madhya 8.127| Madhya-līlā 8.127]] '''[[ES/CC Madhya 8.127|Madhya-līlā 8.127]] - [[ES/CC Madhya 8.129|Madhya-līlā 8.129]]''' [[File:Go-next.png|link=ES/CC Madhya 8.129|Madhya-līlā 8.129]]</div>
<!-- BEGIN VANISOURCE VERSION PAGE LINK-->
<!-- BEGIN VANISOURCE VERSION PAGE LINK-->

Latest revision as of 18:02, 30 March 2023


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 128

vairāgya-vidyā-nija-bhakti-yoga-
śikṣārtham ekaḥ puruṣaḥ purāṇaḥ
śrī-kṛṣṇa-caitanya-śarīra-dhārī
kṛpāmbudhir yas tam ahaṁ prapadye


PALABRA POR PALABRA

vairāgya — desapego de todo lo que no ayuda en el cultivo de conciencia de Kṛṣṇa; vidyā — conocimiento; nija — propio; bhakti-yoga — servicio devocional; śikṣā-artham — sólo para instruir; ekaḥ — esa persona sola; puruṣaḥ — la Persona Suprema; purāṇaḥ — muy viejo, eterno; śrī-kṛṣṇa-caitanya — del Señor Śrī Kṛṣṇa Caitanya Mahāprabhu; śarīra-dhārī — adoptando el cuerpo; kṛpā-ambudhiḥ — el océano de misericordia trascendental; yaḥ — quien; tam — a Él; aham — yo; prapadye — me entrego.


TRADUCCIÓN

«Yo me refugio en la Suprema Personalidad de Dios, Śrī Kṛṣṇa, que ha descendido en la forma del Señor Caitanya Mahāprabhu para enseñarnos el conocimiento verdadero, Su servicio devocional, y el desapego de todo aquello que no favorece el cultivo de conciencia de Kṛṣṇa. Él ha descendido porque es un océano de misericordia trascendental. Yo me entrego a Sus pies de loto».


SIGNIFICADO

Śrī Kavikarṇapūa incluyó este verso y el siguiente en su Caitanya-candrodaya-nāṭaka (6.74-75).