ES/CC Madhya 8.142: Difference between revisions

(Created page with "E142 <div style="float:left">'''Spanish - Śrī_Caitanya-caritāmṛta|Śrī Caitanya-caritāmṛ...")
 
No edit summary
 
Line 1: Line 1:
[[Category:ES/Śrī_Caitanya-caritāmṛta_-_Madhya-līlā_-_Capítulo_08|E142]]
[[Category:ES/Śrī_Caitanya-caritāmṛta_-_Madhya-līlā_-_Capítulo_08|E142]]
<div style="float:left">'''[[Spanish - Śrī_Caitanya-caritāmṛta|Śrī Caitanya-caritāmṛta]] - [[ES/CC Madhya|Madhya-līlā]] - [[ES/CC Madhya 8| Capítulo 8: Conversaciones entre Śrī Caitanya Mahāprabhu y Rāmānanda Rāya]]'''</div>
<div style="float:left">'''[[Spanish - Śrī_Caitanya-caritāmṛta|Śrī Caitanya-caritāmṛta]] - [[ES/CC Madhya|Madhya-līlā]] - [[ES/CC Madhya 8: Conversaciones entre Śrī Caitanya Mahāprabhu y Rāmānanda Rāya| Capítulo 8: Conversaciones entre Śrī Caitanya Mahāprabhu y Rāmānanda Rāya]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=ES/CC Madhya 8.141| Madhya-līlā 8.141]] '''[[ES/CC Madhya 8.141|Madhya-līlā 8.141]] - [[ES/CC Madhya 8.143|Madhya-līlā 8.143]]''' [[File:Go-next.png|link=ES/CC Madhya 8.143|Madhya-līlā 8.143]]</div>
<div style="float:right">[[File:Go-previous.png|link=ES/CC Madhya 8.141| Madhya-līlā 8.141]] '''[[ES/CC Madhya 8.141|Madhya-līlā 8.141]] - [[ES/CC Madhya 8.143|Madhya-līlā 8.143]]''' [[File:Go-next.png|link=ES/CC Madhya 8.143|Madhya-līlā 8.143]]</div>
<!-- BEGIN VANISOURCE VERSION PAGE LINK-->
<!-- BEGIN VANISOURCE VERSION PAGE LINK-->

Latest revision as of 18:03, 30 March 2023


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 142

akhila-rasāmṛta-mūrtiḥ prasṛmara-ruci-ruddha-tārakā-pāliḥ
kalita-śyāmā-lalito rādhā-preyān vidhur jayati


PALABRA POR PALABRA

akhila-rasa-amṛta-mūrtiḥ — el receptáculo de todo placer, en el que existen todas las melosidades de servicio devocional, a saber: śānta, dāsya, sakhya, vātsalya y mādhurya; prasṛmara — difundiendo; ruci — con el brillo de Su cuerpo; ruddha — que ha subyugado; tārakā — a la gopī llamada Tārakā; pāliḥ — a la gopī llamada Pāli; kalita — que ha dejado absortas las mentes; śyāmā — de la gopī llamada Śyāmā; lalitaḥ — y de la gopī llamada Lalitā; rādhā-preyān — el ser más querido para Śrimatī Rādhārāṇī; vidhuḥ — a Kṛṣṇa, la Suprema Personalidad de Dios; jayati — ¡toda gloria!


TRADUCCIÓN

«“¡Gloria a Kṛṣṇa, la Suprema Personalidad de Dios! En virtud de Sus rasgos, siempre más atractivos, subyugó a las gopīs Tārakā y Pāli y dejó absortas las mentes de Śyāmā y Lalitā. Él es el muy atractivo amante de Śrīmatī Rādhārāṇī, y el receptáculo del placer de los devotos en todas las melosidades transcendentales”.


SIGNIFICADO

Todos tenemos una determinada melosidad trascendental en virtud de la cual amamos y servimos a Kṛṣṇa. Kṛṣṇa es el aspecto más atractivo para toda clase de devotos. Por esa razón recibe el nombre de akhila-rāsamṛta-mūrti, es decir, la forma trascendental que atrae a toda clase de devotos, tanto en el plano de śānta-rasa como en dāsya-rasa, sakhya-rasa, vātsalya-rasa o mādhurya-rasa.

Éste es el verso inicial del Bhakti-rāsamṛta-sindhu, de Śrīla Rūpa Gosvāmī.