ES/CC Madhya 13.1: Difference between revisions

(Created page with "E001 <div style="float:left">'''Śrī Caitanya-caritāmṛta - Madhya-līlā - Capítulo 13: La extática danza del Señor en el Ratha-yātrā'''</div> <div style="float:right">link=ES/CC Madhya 12.222| Madhya-līlā 12.222 '''ES/CC Madhya...")
 
No edit summary
Line 13: Line 13:


==== TEXTO 1 ====
==== TEXTO 1 ====
<div class="verse">
:sa jīyāt kṛṣṇa-caitanyaḥ
:sa jīyāt kṛṣṇa-caitanyaḥ
:śrī-rathāgre nanarta yaḥ
:śrī-rathāgre nanarta yaḥ

Revision as of 18:29, 15 October 2025


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 1

sa jīyāt kṛṣṇa-caitanyaḥ
śrī-rathāgre nanarta yaḥ
yenāsīj jagatāṁ citraṁ
jagannātho ’pi vismitaḥ


PALABRA POR PALABRA

saḥ — Él; jīyāt — que viva mucho tiempo; kṛṣṇa-caitanyaḥ — el Señor Śrī Caitanya Mahāprabhu; śrī-ratha-agre' — frente al carro; nanarta — danzó; yaḥ — quien; yena — por quien; āsīt — había; jagatām — del universo entero; citram — maravilla; jagannāthaḥ — el Señor Jagannātha; api — también; vismitaḥ — Se asombró.


TRADUCCIÓN

¡Que la Suprema Personalidad de Dios, Śrī Kṛṣṇa Caitanya, que danzó frente al carro de Śrī Jagannātha, sea plenamente glorificado! Su danza mantuvo asombrado el universo entero, y hasta el mismo Señor Jagannātha Se maravilló muchísimo.