ES/SB 1.14.25
Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada
TEXTO 25
- yudhiṣṭhira uvāca
- kaccid ānarta-puryāṁ naḥ
- sva-janāḥ sukham āsate
- madhu-bhoja-daśārhārha-
- sātvatāndhaka-vṛṣṇayaḥ
PALABRA POR PALABRA
yudhiṣṭhiraḥ uvāca—Yudhiṣṭhira dijo; kaccit—si; ānarta-puryām—de Dvārakā; naḥ—nuestros; sva-janāḥ—parientes; sukham—felices; āsate—están pasando sus días; madhu—Madhu; bhoja—Bhoja; daśārha—Daśārha; ārha—Ārha; sātvata—Sātvata; andhaka—Andhaka; vṛṣṇayaḥ—de la familia de Vṛṣṇi.
TRADUCCIÓN
Mahārāja Yudhiṣṭhira dijo: Mi querido hermano, por favor dime si nuestros amigos y parientes, tales como Madhu, Bhoja, Daśārha, Ārha, Sātvata, Andhaka y los miembros de la familia Yadu, se encuentran todos pasando sus días con felicidad.