ES/SB 9.24.24

Revision as of 00:01, 5 September 2020 by Vanibot (talk | contribs) (Vanibot #0035: BhagChapterDiac - change chapter link to no diacritics form)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 24

kaṁsaḥ sunāmā nyagrodhaḥ
kaṅkaḥ śaṅkuḥ suhūs tathā
rāṣṭrapālo 'tha dhṛṣṭiś ca
tuṣṭimān augrasenayaḥ


PALABRA POR PALABRA

kaṁsaḥ—Kaṁsa; sunāmā—Sunāmā; nyagrodhaḥ—Nyagrodha; kaṅkaḥ—Kaṅka; śaṅkuḥ—Śaṅku; suhūḥ—Suhū; tathā—así como; rāṣṭrapālaḥ—Rāṣṭrapāla; atha—a continuación; dhṛṣṭiḥ—Dhṛṣṭi; ca—también; tuṣṭimān—Tuṣṭimān; augrasenayaḥ—los hijos de Ugrasena.


TRADUCCIÓN

Kaṁsa, Sunāmā, Nyagrodha, Kaṅka, Śaṅku, Suhū, Rāṣṭrapāla, Dhṛṣṭi y Tuṣṭimān fueron los hijos de Ugrasena.