ES/CC Madhya 1.129

Revision as of 12:57, 26 October 2024 by Caitanyadeva (talk | contribs) (Created page with "E129 <div style="float:left">'''Śrī Caitanya-caritāmṛta - Madhya-līlā - Capítulo 1: Los pasatiempos medios y finales del Señor Śrī Caitanya Mahāprabhu'''</div> <div style="float:right">File:Go-previous.png|link=ES/CC Madhya 1.128|Mad...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 129

kāśī-miśre kṛpā, pradyumna miśrādi-milana
paramānanda-purī-govinda-kāśīśvarāgamana


PALABRA POR PALABRA

kāśī-miśre kṛpā — Su misericordia a Kāśī Miśra; pradyumna miśra-ādi-milana — encuentro con Pradyumna Miśra; paramānanda-purī — Paramānanda Purī; govinda — Govinda; kāśīśvara — Kāśīśvara; āgamana — venir.


TRADUCCIÓN

Tras la llegada de Rāmānanda Rāya, Śrī Caitanya Mahāprabhu concedió Su misericordia a Kāśī Miśra y Se entrevistó con Pradyumna Miśra y otros devotos. Por aquel entonces, tres personalidades —Paramānanda Purī, Govinda y Kāśīśvara—, fueron a ver al Señor Caitanya a Jagannātha Purī.