ES/CC Adi 11.44

Revision as of 20:16, 11 February 2025 by Caitanyadeva (talk | contribs) (Created page with "E044 <div style="float:left">'''Śrī Caitanya-caritāmṛta - Ādi-līlā - Capítulo 11: Las expansiones del Señor Nityānanda'''</div> <div style="float:right">link=ES/CC Adi 11.43| Ādi-līlā 11.43 '''Ādi-līlā 11.43 - ES/CC Adi 11...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 44

nityānanda-bhṛtya — paramānanda upādhyāya
śrī-jīva paṇḍita nityānanda-guṇa gāya


PALABRA POR PALABRA

nityānanda-bhṛtya — sirviente de Nityānanda Prabhu; paramānanda upādhyāya — de nombre Paramānanda Upādhyāya; śrī-jīva paṇḍita — Śrī Jīva Paṇḍita; nityānanda — Śrī Nityānanda Prabhu; guṇa — cualidades; gāya — glorificó.


TRADUCCIÓN

Paramānanda Upādhyāya fue un gran sirviente de Nityānanda Prabhu. Śrī Jīva Paṇḍita glorificó las cualidades de Śrī Nityānanda Prabhu.


SIGNIFICADO

Śrī Paramānanda Upādhyāya fue un devoto avanzado. Su nombre se menciona en el Caitanya-bhāgavata, donde también se menciona a Śrī Jīva Paṇḍita como segundo hijo de Ratnagarbha Ācārya y amigo de infancia de Hāḍāi Ojhā, el padre de Nityānanda Prabhu. En el Gaura-gaṇoddeśa-dīpikā (169) se dice que Śrī Jīva Paṇḍita fue anteriormente la gopī llamada Indirā.