ES/CC Adi 12.54
Śrī Caitanya-caritāmṛta - Ādi-līlā - Capítulo 12: Las expansiones de Advaita Ācārya y Gadādhara Paṇḍita
Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada
TEXTO 54
- ācāryera abhiprāya prabhu-mātra bujhe
- prabhura gambhīra vākya ācārya samujhe
PALABRA POR PALABRA
ācāryera — de Advaita Ācārya; abhiprāya — intención; prabhu-mātra — sólo Śrī Caitanya Mahāprabhu; bujhe — puede comprender; prabhura — del Señor Caitanya Mahāprabhu; gambhīra — grave; vākya — instrucción; ācārya — Advaita Ācārya; samujhe — puede comprender.
TRADUCCIÓN
Solamente Śrī Caitanya Mahāprabhu pudo comprender las intenciones de Advaita Ācārya, y Advaita Ācārya comprendió la importancia de la enseñanza de Śrī Caitanya Mahāprabhu.