ES/CC Adi 12.54

Revision as of 20:39, 17 April 2025 by Caitanyadeva (talk | contribs) (Created page with "E054 <div style="float:left">'''Śrī Caitanya-caritāmṛta - Ādi-līlā - Capítulo 12: Las expansiones de Advaita Ācārya y Gadādhara Paṇḍita'''</div> <div style="float:right">link=ES/CC Adi 12.53| Ādi-līlā 12.53 '''ES/CC...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 54

ācāryera abhiprāya prabhu-mātra bujhe
prabhura gambhīra vākya ācārya samujhe


PALABRA POR PALABRA

ācāryera — de Advaita Ācārya; abhiprāya — intención; prabhu-mātra — sólo Śrī Caitanya Mahāprabhu; bujhe — puede comprender; prabhura — del Señor Caitanya Mahāprabhu; gambhīra — grave; vākya — instrucción; ācārya — Advaita Ācārya; samujhe — puede comprender.


TRADUCCIÓN

Solamente Śrī Caitanya Mahāprabhu pudo comprender las intenciones de Advaita Ācārya, y Advaita Ācārya comprendió la importancia de la enseñanza de Śrī Caitanya Mahāprabhu.