ES/CC Madhya 7.55
Śrī Caitanya-caritāmṛta - Madhya-līlā - Capítulo 7: El Señor comienza Su viaje por el sur de la India
Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada
TEXTO 55
- prabhura āgrahe bhaṭṭācārya sammata ha-ilā
- prabhu tāṅre lañā jagannātha-mandire gelā
PALABRA POR PALABRA
prabhura āgrahe — por la ansiedad de Śrī Caitanya Mahāprabhu; bhaṭṭācārya — Sārvabhauma Bhaṭṭācārya; sammata ha-ilā — llegó a aceptar; prabhu — el Señor Śrī Caitanya Mahāprabhu; tāṅre — a él (a Sārvabhauma Bhaṭṭācārya); lañā — llevando; jagannātha-mandire — al templo del Señor Jagannātha; gelā — fue.
TRADUCCIÓN
Tras recibir el permiso del Bhaṭṭācārya, el Señor Caitanya Mahāprabhu fue a ver al Señor Jagannātha al templo, llevando consigo al Bhaṭṭācārya.