ES/CC Madhya 8.2
Śrī Caitanya-caritāmṛta - Madhya-līlā - Capítulo 8: Conversaciones entre Śrī Caitanya Mahāprabhu y Rāmānanda Rāya
Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada
TEXTO 2
- jaya jaya śrī-caitanya jaya nityānanda
- jayādvaita-candra jaya gaura-bhakta-vṛnda
PALABRA POR PALABRA
jaya jaya — ¡toda gloria!; śrī-caitanya — al Señor Śrī Caitanya Mahāprabhu; jaya — ¡toda gloria!; nityānanda — al Señor Nityānanda; jaya advaita-candra — ¡toda gloria a Advaita Ācārya!; jaya gaura-bhakta-vṛnda — ¡toda gloria a los devotos de Śrī Caitanya Mahāprabhu!.
TRADUCCIÓN
¡Toda gloria al Señor Śrī Caitanya Mahāprabhu! ¡Toda gloria al Señor Nityānanda! ¡Toda gloria a Advaita Ācārya! ¡Y toda gloria a todos los devotos del Señor Śrī Caitanya Mahāprabhu!