ES/CC Madhya 15.1

Revision as of 20:59, 15 October 2025 by Caitanyadeva (talk | contribs) (Created page with "E001 <div style="float:left">'''Śrī Caitanya-caritāmṛta - Madhya-līlā - Capítulo 15: El Señor toma prasādam en casa de Sārvabhauma Bhaṭṭācārya'''</div> <div style="float:right">File:Go-previous.png|link=ES/CC Madhya 14.257| Madhya-...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 1

sārvabhauma-gṛhe bhuñjan
sva-nindakam amoghakam
aṅgī-kurvan sphuṭāṁ cakre
gauraḥ svāṁ bhakta-vaśyatām


PALABRA POR PALABRA

sārvabhauma-gṛhe — en casa de Sārvabhauma Bhaṭṭācārya; bhuñjan — mientras comía; sva-nindakam — una persona que Le criticaba; amoghakam — llamada Amogha; aṅgī-kurvan — al aceptar; sphuṭām — manifestó; cakre — hizo; gauraḥ — el Señor Śrī Caitanya Mahāprabhu; svām — Suyo; bhakta-vaśyatām — agradecimiento para con Sus devotos.


TRADUCCIÓN

Mientras Śrī Caitanya Mahāprabhu tomaba prasādam en casa de Sārvabhauma Bhaṭṭācārya, Amogha Le criticó. Aun así, el Señor aceptó a Amogha, mostrando así cuán endeudado Se siente hacia Sus devotos