ES/SB 9.1.37

Revision as of 14:02, 31 January 2019 by Jimena (talk | contribs) (Srimad-Bhagavatam Compile Form edit)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 37

sa tasya tāṁ daśāṁ dṛṣṭvā
kṛpayā bhṛśa-pīḍitaḥ
sudyumnasyāśayan puṁstvam
upādhāvata śaṅkaram


PALABRA POR PALABRA

saḥ—él, Vasiṣṭha; tasya—de Sudyumna; tām—esa; daśām—condición; dṛṣṭvā—al ver; kṛpayā—por misericordia; bhṛśa-pīḍitaḥ—muy apenado; sudyumnasya—de Sudyumna; āśayan—deseando; puṁstvam—la masculinidad; upādhāvata—comenzó a adorar; śaṅkaram—al Señor Śiva.


TRADUCCIÓN

Muy apenado de ver la lamentable situación de Sudyumna, Vasiṣṭha comenzó a adorar de nuevo al Señor Śaṅkara [Śiva], deseando que Sudyumna recuperase su masculinidad.