ES/SB 9.12.1

Revision as of 23:00, 4 September 2020 by Vanibot (talk | contribs) (Vanibot #0035: BhagChapterDiac - change chapter link to no diacritics form)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 1

śrī-śuka uvāca
kuśasya cātithis tasmān
niṣadhas tat-suto nabhaḥ
puṇḍarīko 'tha tat-putraḥ
kṣemadhanvābhavat tataḥ


PALABRA POR PALABRA

śrī-śukaḥ uvāca—Śrī Śukadeva Gosvāmī dijo; kuśasya—de Kuśa, el hijo del Señor Rāmacandra; ca—también; atithiḥ—Atithi; tasmāt—de él; niṣadhaḥ—Niṣadha; tat- sutaḥ—su hijo; nabhaḥ—Nabha; puṇḍarīkaḥ—Puṇḍarīka; atha—a continuación; tatputraḥ—su hijo; kṣemadhanvā—Kṣemadhanvā; abhavat—fue; tataḥ—a continuación.


TRADUCCIÓN

Śukadeva Gosvāmī dijo: El hijo de Rāmacandra fue Kuśa, el hijo de Kuśa fue Atithi, el hijo de Atithi fue Niṣadha, y el hijo de Niṣadha fue Nabha. El hijo de Nabha fue Puṇḍarīka, y de Puṇḍarīka nació Kṣemadhanvā.