730930 Lecture - Srila Prabhupada Speaks a Nectar Drop in Bombay

Nectar Drops from Srila Prabhupada
"What Kṛṣṇa says? Kṛṣṇa says, sarva-dharmān parityajya mām ekaṁ śaraṇaṁ vraja (BG 18.66). This is Vedānta. If you learn how to surrender to Kṛṣṇa, that is real understanding of Vedānta. Bahūnāṁ janmanām ante (BG 7.19). This conclusion comes of the Vedāntist, so-called Vedāntist. Bahūnāṁ janmanām ante jñānavān māṁ prapadyate. This is the ultimate understanding of Vedānta. Vāsudevaḥ sarvam iti sa mahātmā sudurlabhaḥ (BG 7.19). If one understands that Kṛṣṇa is everything, Kṛṣṇa is the origin of everything . . . that is the Vedānta, janmādy asya yataḥ (SB 1.1.1)."
730930 - Lecture BG 13.08-12 - Bombay