ES/680313 - Conversacion y las oraciones del Brahma-Samhita - San Francisco

His Divine Grace A.C. Bhaktivedanta Swami Prabhupāda



680313CN - San Francisco, 13 de marzo de 1968 - 22:46 minutos



Prabhupāda: ¿Quién es el fabricante, la marca registrada?

Gargamuni: Concord.

Prabhupāda: Concord es una empresa famosa de grabadoras de cintas.

¿Es correcto?

Yamunā: Oh, sí, Swāmījī. También puede... Podría ser un sistema de amplificación.

Gargamuni: Mira, si hablas...

Yamunā: Lo que pasa es que están demasiado cerca uno del otro, así que hay retroalimentación. Tienes que estar a doce pies de distancia. Entonces se amplificará. Eso es lo que usábamos en todos nuestros programas de oratoria.

Gargamuni: Hare Kṛṣṇa. Es como . . . es un amplificador.

Devoto: ¡Oh!

Prabhupāda: Oh, ¿también actúa como amplificador? ¿Entonces tendré que hablar desde aquí?

Gargamuni: No.

Yamunā: No tiene que... si todos... los dos micrófonos no estuvieran tan cerca, entonces sería ...no tendríamos este ruido, y podría hablar como guste.

Prabhupāda: Entonces, ¿Gargamuni quiere esa oración? ¿Solo? ¿Solo?

Gargamuni: Sí.

Prabhupāda: ¿Tú también quieres eso?

Yamunā: Oh. Si no es demasiado esfuerzo, Swāmījī, sería muy hermoso.

Prabhupāda: Está bien.

Gargamuni: También, cuando solía cantar en Nueva York, Vande 'Haṁ, añadía Cintāmaṇi. Govindam Adi-puruṣaṁ.

Prabhupāda: Sí, a veces. ¿Tú lo harás, yo lo haré...? ¿Yo rezaré eso?

Gargamuni: Oh, sí. Está bien, ese.

Yamunā: ¿Qué significa eso, Swāmījī, esa nueva oración?

Prabhupāda: Cintāmaṇi ...esa es una descripción de Kṛṣṇaloka.

Yamunā: ¿Del Brahma-saṁhitā?

Gargamuni: Sí.

Prabhupāda: ¿Lo tienes?

Yamunā: Sí, tengo una copia.

Prabhupāda: ¿Te sientas? ¿Por qué lo mantienes ahí?

Gargamuni: Bueno, porque ...así no está demasiado alto.

Prabhupāda: Oh.

cintāmaṇi-prakara-sadmasu kalpa-vṛkṣa-
lakṣāvṛteṣu surabhīr abhipālayantam
lakṣmī-sahasra-śata-sambhrama-sevyamānaṁ
govindam Adi-puruṣaṁ tam ahaṁ bhajāmi
(BS 5.29)
veṇuṁ kvaṇantam aravinda-dalāyatākṣam-
barhāvataṁsam asitāmbuda-sundarāṅgam
kandarpa-koṭi-kamanīya-viśeṣa-śobhaṁ
govindam Adi-puruṣaṁ tam ahaṁ bhajāmi
(BS 5.30)
ālola-candraka-lasad-vanamālya-vaṁśī-
ratnāṅgadaṁ praṇaya-keli-kalā-vilāsam
śyāmaṁ tri-bhaṅga-lalitaṁ niyata-prakāśaṁ
govindam Adi-puruṣaṁ tam ahaṁ bhajāmi
(BS 5.31)
cintāmaṇi-prakara-sadmasu kalpa-vṛkṣa-
lakṣāvṛteṣu surabhīr abhipālayantam
lakṣmī-sahasra-śata-sambhrama-sevyamānaṁ
govindam Adi-puruṣaṁ tam ahaṁ bhajāmi
(BS 5.29)
advaitam acyutam anAdim ananta-rūpam
ādyaṁ purāṇa-puruṣaṁ nava-yauvanaṁ ca
vedeṣu durlabham adurlabham ātma-bhaktau
govindam Adi-puruṣaṁ tam ahaṁ bhajāmi
(BS 5.33)
cintāmaṇi-prakara-sadmasu kalpa-vṛkṣa-
lakṣāvṛteṣu surabhīr abhipālayantam
lakṣmī-sahasra-śata-sambhrama-sevyamānaṁ
govindam Adi-puruṣaṁ tam ahaṁ bhajāmi
(BS 5.29)
panthās tu koṭi-śata-vatsara-sampragamyo
vāyor athāpi manaso muni-puṅgavānām
so 'py asti yat-prapada-sīmny avicintya-tattve
govindam Adi-puruṣaṁ tam ahaṁ bhajāmi
(BS 5.34)
cintāmaṇi-prakara-sadmasu kalpa-vṛkṣa-
lakṣāvṛteṣu surabhīr abhipālayantam
(BS 5.29)
eko 'py asau racayituṁ jagad-aṇḍa-koṭiṁ
yac-chaktir asti jagad-aṇḍa-cayā yad-antaḥ
aṇḍāntara-stha-paramāṇu-cayāntara-stham-
govindam Adi-puruṣaṁ tam ahaṁ bhajāmi
(BS 5.35)
cintāmaṇi-prakara-sadmasu kalpa-vṛkṣa-
lakṣāvṛteṣu surabhīr abhipālayantam
lakṣmī-sahasra-śata-sambhrama-sevyamānaṁ
govindam Adi-puruṣaṁ tam ahaṁ bhajāmi
(BS 5.29)

(fin)