ES/690322 - Clase Extracto - Hawai

His Divine Grace A.C. Bhaktivedanta Swami Prabhupāda



690322GN - Hawái, 22 marzo 1969 - 6:37 minutos



Prabhupāda:

oṁ ajñāna-timirāndhasya
jñānāñjana-śalākayā
cakṣur unmīlitaṁ yena
tasmai śrī-gurave namaḥ
tapta-kāñcana-gaurāṅgi rādhe vṛndāvaneśvari
vṛṣabhānu-sute devi praṇamāmi hari-priye
śrī-caitanya-mano-'bhīṣṭaṁ
sthāpitaṁ yena bhū-tale
svayaṁ rūpaḥ kadā mahyaṁ
dadāti sva-padāntikam
vande 'haṁ śrī-guroḥ śrī-yuta-pada-kamalaṁ śrī-gurūn vaiṣṇavāṁś ca
śrī-rūpaṁ sāgrajātaṁ saha-gaṇa-raghunāthānvitaṁ taṁ sa-jīvam
sādvaitaṁ sāvadhūtaṁ parijana-sahitaṁ kṛṣṇa-caitanya-devaṁ
śrī-rādhā-kṛṣṇa-pādān saha-gaṇa-lalitā-śrī-viśākhānvitāṁś ca
nama oṁ viṣṇu-pādāya kṛṣṇa-preṣṭhāya bhū-tale
śrīmate bhaktisiddhānta-sarasvatīti nāmine
śrī-vārṣabhānavī-devī-dayitāya kṛpābdhaye
kṛṣṇa-sambandha-vijñāna-dāyine prabhave namaḥ
śrī-kṛṣṇa-caitanya
prabhu-nityānanda
śrī-advaita gadādhara
śrīvāsādi-gaura-bhakta-vṛnda
hare kṛṣṇa hare kṛṣṇa
kṛṣṇa hare
hare rāma hare rāma
rāma hare
jayatāṁ suratau paṅgor
mama manda-mater gatī
mat-sarvasva-padāmbhojau
rādhā-madana-mohanau
dīvyad-vṛndāraṇya-kalpa-drumādhaḥ-
śrīmad-ratnāgāra-siṁhāsana-sthau
śrī-śrī-rādhā-śrīla-govinda-devau
preṣṭhālībhiḥ sevyamānau smarāmi
śrīmān rāsa-rasārambhī
vaṁśīvaṭa-taṭa-sthitaḥ
karṣan veṇu-svanair gopīr
gopī-nāthaḥśriye ’stu naḥ
he kṛṣṇa karuṇā-sindho
dīna-bandho jagat-pate
gopeśa gopikā-kānta
rādhā-kānta namo 'stu te
tapta-kāñcana-gaurāṅgi
rādhe vṛndāvaneśvari
vṛṣabhānu-sute devi
praṇamāmi hari-priye
vāñchā-kalpatarubhyaś ca
kṛpā-sindhubhya eva ca
patitānāṁ pāvanebhyo
vaiṣṇavebhyo namo namaḥ

Prahlāda Mahārāja está considerando que: "Aunque soy un niño, no tengo educación, mi parentesco no es en absoluto elevado, aun así, el servicio devocional es incondicional. El servicio devocional no depende de ninguna cualificación material. Por lo tanto, trataré de ofrecer mis oraciones al Señor Supremo según mi capacidad". Bhāva-grāhī janardana.

Las oraciones de los devotos al Señor no dependen de su nivel de educación o...

¿Qué es ese sonido?

(cortado) "...puedes recogerme y fijarme en Tus pies de loto".

Esta misma expresión de sentimiento es suficiente, como el Señor Caitanya nos enseñó. Todo el mundo puede expresar este sentimiento. Ayi nanda-tanuja patitaṁ kiṅkaraṁ māṁ (CC Antya 20.32), (Śikṣāṣṭaka 5).

Kiṅkaraṁ, soy Tu eterno sirviente. Estas cosas tienen que ser aceptadas. Uno tiene que darse cuenta de su posición constitucional. Eso es la autorrealización. ¿Qué soy yo? No soy el supremo. Esto es un error. Estoy subordinado. Este es el mandato védico. Dios es uno, y Él es grande, y todas las entidades vivientes están subordinadas.

Son mantenidos por Dios. Hay millones y trillones de, sin ningún límite de cantidad, entidades vivientes en todo el universo, y están siendo mantenidas por el Señor Supremo. Eso se admite en todas las Escrituras del mundo, las Escrituras religiosas reconocidas.

Está causando molestias. Pueden parar. (cortado) (fin)