ES/CC Adi 12.62


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 62

śrīvatsa paṇḍita, brahmacārī haridāsa
puruṣottama brahmacārī, āra kṛṣṇadāsa


PALABRA POR PALABRA

śrīvatsa paṇḍita — Śrīvatsa Paṇḍita; brahmacārī haridāsa — Haridāsa Brahmacārī; puruṣottama brahmacārī — Puruṣottama Brahmacārī; āra — y; kṛṣṇadāsa — Kṛṣṇadāsa.


TRADUCCIÓN

Śrīvatsa Paṇḍita, Haridāsa Brahmacārī, Puruṣottama Brahmacārī y Kṛṣṇadāsa fueron las vigésima quinta, vigésima sexta, vigésima séptima y vigésima octava ramas de Advaita Ācārya.