ES/CC Adi 12.80


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 80

śākhā-śreṣṭha dhruvānanda, śrīdhara brahmacārī
bhāgavata-ācārya, haridāsa brahmacārī


PALABRA POR PALABRA

śākhā-śreṣṭha — la rama principal; dhruvānanda — Dhruvānanda; śrīdhara brahmacārī — Śrīdhara Brahmacārī; bhāgavatā-acārya — Bhāgavatācārya; haridāsa brahmacārī — Haridāsa Brahmacārī.


TRADUCCIÓN

Las ramas principales de Śrī Gadādhara Pandita fueron: (1) Śrī Dhruvānanda, (2) Śrīdhara Brahmacārī, (3) Haridāsa Brahmacārī, y (4) Raghunātha Bhāgavata Ācārya.


SIGNIFICADO

El Gaura-gaṇoddeśa-dīpika (152) describe a Śrī Dhruvānanda Brahmacāri como encarnación de Lalitā,y los versos 194 y 199 describen a Śrīdhara Brahmacārī como la gopī conocida como Candralatikā.