ES/CC Antya 17.7


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 7

madhye madhye āpane prabhu śloka paḍiyā
ślokera artha karena prabhu vilāpa kariyā


PALABRA POR PALABRA

madhye madhye — de vez en cuando; āpane — personalmente; prabhu — Śrī Caitanya Mahāprabhu; śloka — un verso; paḍiyā — tras recitar; ślokera — del verso; artha — el significado; karena — da; prabhu — Śrī Caitanya Mahāprabhu; vilāpa kariyā — lamentándose.


TRADUCCIÓN

De vez en cuando, también Śrī Caitanya Mahāprabhu recitaba algún verso. Después, sumido en lamentaciones, lo explicaba.