ES/CC Antya 6.1
TEXTO 1
- kṛpā-guṇair yaḥ kugṛhāndha-kūpād
- uddhṛtya bhaṅgyā raghunātha-dāsam
- nyasya svarūpe vidadhe ’ntar-aṅgaṁ
- śrī-kṛṣṇa-caitanyam amuṁ prapadye
PALABRA POR PALABRA
kṛpā-guṇaiḥ — con las cuerdas de misericordia sin causa; yaḥ — quien; ku-gṛha — de la detestable vida familiar; andha-kūpāt — del pozo oculto; uddhṛtya — haber elevado; bhaṅgyā — con un truco; raghunātha-dāsam — a Raghunātha dāsa Gosvāmī; nyasya — entregar; svarūpe — a Svarūpa Dāmodara Gosvāmī; vidadhe — hizo; antaḥ-aṅgam — uno de Sus acompañantes personales; śrī-kṛṣṇa-caitanyam — al Señor Śrī Kṛṣṇa Caitanya Mahāprabhu; amum — a Él; prapadye — ofrezco reverencias.
TRADUCCIÓN
Con las cuerdas de Su misericordia sin causa, Śrī Kṛṣṇa Caitanya Mahāprabhu recurrió a un ardid para liberar a Raghunātha dāsa Gosvāmī del pozo oculto de la detestable vida familiar. Él hizo de Raghunātha dāsa Gosvāmī uno de Sus devotos personales, poniéndolo bajo la tutela de Svarūpa Dāmodara Gosvāmī. A Él ofrezco reverencias.