ES/CC Madhya 20.68


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 68

tapana-miśra tabe tāṅre kailā nimantraṇa
prabhu kahe, — ‘kṣaura karāha, yāha, sanātana’


PALABRA POR PALABRA

tapana-miśra — Tapana Miśra; tabe — entonces; tāṅre — a él (a Sanātana Gosvāmī); kailā — hizo; nimantraṇa — invitación; prabhu kahe — Caitanya Mahāprabhu dijo; kṣaura karāha — a afeitarte; yāha — ve; sanātana — Mi querido Sanātana.


TRADUCCIÓN

Tapana Miśra invitó a Sanātana, y el Señor Caitanya Mahāprabhu pidió a Sanātana que fuese a afeitarse.