ES/SB 10.4.28


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 28

śrī-śuka uvāca
kaṁsa evaṁ prasannābhyāṁ
viśuddhaṁ pratibhāṣitaḥ
devakī-vasudevābhyām
anujñāto 'viśad gṛham


PALABRA POR PALABRA

śrī-śukaḥ uvāca—Śrī Śukadeva Gosvāmī dijo; kaṁsaḥ—el rey Kaṁsa; evam—así; prasannābhyām—que se habían serenado mucho; viśuddham—llena de pureza; pratibhāṣitaḥ—tras escuchar la respuesta; devakī-vasudevābhyām—de Devakī y Vasudeva; anujñātaḥ—pidiendo permiso; aviśat—entró; gṛham—en su propio palacio.


TRADUCCIÓN

Śukadeva Gosvāmī continuó: Tras escuchar las palabras llenas de pureza de Devakī y Vasudeva, que se habían serenado totalmente, Kaṁsa se sintió complacido y, con su permiso, entró en palacio.