ES/SB 5.20.9


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 9

tad-dvīpādhipatiḥ priyavratātmajo yajñabāhuḥ sva-sutebhyaḥ sapta-
bhyas tan-nāmāni sapta-varṣāṇi vyabhajat surocanaṁ saumanasyaṁ
ramaṇakaṁ deva-varṣaṁ pāribhadram āpyāyanam avijñātam iti.


PALABRA POR PALABRA

tat-dvīpa-adhipatiḥ—el soberano de esa isla; priyavrata-ātmajaḥ—el hijo de Mahārajā Priyavrata; yajña-bāhuḥ—llamado Yajñabāhu; sva-sutebhyaḥ—a sus hijos; saptabhyaḥ—en número de siete; tat-nāmāni—con nombres correspondientes a los suyos; sapta-varṣāṇi—siete regiones; vyabhajat—dividió; surocanam—Surocana; saumanasyam—Saumanasya; ramaṇakam—Ramaṇaka; deva-varṣam—Deva-varṣa; pāribhadram—Pāribhadra; āpyāyanam—Āpyāyana; avijñātam—Avijñāta; iti—así.


TRADUCCIÓN

El soberano de Śālmalīdvīpa, Yajñabāhu, el hijo de Mahārāja Priyavrata, dividió la isla en siete regiones, que entregó a sus siete hijos. Cada una de ellas lleva el nombre de uno de los hijos: Surocana, Saumanasya, Ramaṇaka, Deva-varṣa, Pāribhadra, Āpyāyana y Avijñāta.