ES/SB 5.26.7


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 7

tatra haike narakān eka-viṁśatiṁ gaṇayanti atha tāṁs te rājan
nāma-rūpa-lakṣaṇato ’nukramiṣyāmas tāmisro ’nadhatāmisro
rauravo mahārauravaḥ kumbhīpākaḥ kālasūtram asipatravanaṁ
sūkaramukham andhakūpaḥ kṛmibhojanaḥ sandaṁśas taptasūrmir
vajrakaṇṭaka-śālmalī vaitaraṇī pūyodaḥ prāṇarodho viśasanaṁ
lālābhakṣaḥ sārameyādanam avīcir ayaḥpānam iti; kiñca
kṣārakardamo rakṣogaṇa-bhojanaḥ śūlaproto dandaśūko ’vaṭa-
nirodhanaḥ paryāvartanaḥ sūcīmukham ity aṣṭā-viṁśatir narakā
vividha-yātanā-bhūmayaḥ.


PALABRA POR PALABRA

tatra—allí; ha—ciertamente; eke—algunos; narakān—los planetas infernales; ekaviṁśatim—veintiuno; gaṇayanti—cuentan; atha—por lo tanto; tān—ellos; te—a ti; rājan—¡oh, rey!; nāma-rūpa-lakṣaṇataḥ—conforme a sus nombres, formas y características; anukramiṣyāmaḥ—vamos a describir uno tras otro; tāmisraḥ—Tāmisra; andha-tāmisraḥ—Andhatāmisra; rauravaḥ—Raurava; mahā-rauravaḥ—Mahāraurava; kumbhī-pākaḥ—Kumbhīpāka; kāla-sūtram—Kālasūtra; asi-patravanam—Asipatravana; sūkara-mukham—Sūkaramukha; andha-kūpaḥ—Andhakūpa; kṛmibhojanaḥ—Kṛmibhojana; sandaṁśaḥ—Sandaṁśa; tapta-sūrmiḥ—Taptasūrmi; vajrakaṇṭaka-śālmalī—Vajrakaṇṭaka-śālmalī; vaitaraṇī—Vaitaraṇī; pūyodaḥ—Pūyoda; prāṇa-rodhaḥ—Prāṇarodha; viśasanam—Viśasana; lālā-bhakṣaḥ—Lālābhakṣa; sārameyādanam—Sārameyādana; avīciḥ—Avīci; ayaḥ-pānam—Ayaḥpāna; iti—así; kiñca—algunos más; kṣāra-kardamaḥ—Kṣārakardama; rakṣaḥ-gaṇa-bhojanaḥ—Rakṣogaṇa-bhojana; śūla-protaḥ—Śūlaprota; danda-śūkaḥ—Dandaśūka; avaṭanirodhanaḥ—Avaṭa-nirodhana; paryāvartanaḥ—Paryāvartana; sūcī-mukham—Sūcīmukha; iti—de este modo; aṣṭā-viṁśatiḥ—veintiocho; narakāḥ—planetas infernales; vividha—diversas; yātanā-bhūmayaḥ—regiones de sufrimientos infernales.


TRADUCCIÓN

Algunas autoridades dicen que los planetas infernales son veintiuno en total; otros dicen que son veintiocho. Mi querido rey, te hablaré de todos ellos citando sus nombres, formas y características. Los nombres de los diversos infiernos son los siguientes: Tāmisra, Andhatāmisra, Raurava, Mahāraurava, Kumbhīpāka, Kālasūtra, Asipatravana, Sūkaramukha, Andhakūpa, Kṛmibhojana, Sandaṁśa, Taptasūrmi, Vajrakaṇṭaka-śālmalī, Vaitaraṇī, Pūyoda, Prāṇarodha, Viśasana, Lālābhakṣa, Sārameyādana, Avīci, Ayaḥpāna, Kṣārakardama, Rakṣogaṇa-bhojana, Śūlaprota, Dandaśūka, Avaṭa-nirodhana, Paryāvartana y Sūcīmukha. Todos esos planetas están destinados como castigo para las entidades vivientes.