ES/SB 9.1.11-12


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTOS 11-12

tato manuḥ śrāddhadevaḥ
saṁjñāyām āsa bhārata
śraddhāyāṁ janayām āsa
daśa putrān sa ātmavān
ikṣvāku-nṛga-śaryāti-
diṣṭa-dhṛṣṭa-karūṣakān
nariṣyantaṁ pṛṣadhraṁ ca
nabhagaṁ ca kaviṁ vibhuḥ


PALABRA POR PALABRA

tataḥ—de Vivasvān; manuḥ śrāddhadevaḥ—el manu llamado Śrāddhadeva; saṁjñāyām—en el vientre de Saṁjñā (la esposa de Vivasvān); āsa—nació; bhārata—¡oh, el mejor de la dinastía Bhārata!; śraddhāyām—en el vientre de Śraddhā (la esposa de Śrāddhadeva); janayām āsa—engendró; daśa—diez; putrān—hijos; saḥ—él, Śrāddhadeva; ātmavān—que había conquistado sus sentidos; ikṣvāku-nṛga-śaryātidiṣṭa-dhṛṣṭa-karūṣakān—llamados Ikṣvāku, Nṛga, Śaryāti, Diṣṭa, Dhṛṣṭa y Karūṣaka; nariṣyantam—Nariṣyanta; pṛṣadhram ca—y Pṛṣadhra; nabhagam ca—y Nabhaga; kavim—Kavi; vibhuḥ—el grande.


TRADUCCIÓN

¡Oh, rey, el mejor de la dinastía Bhārata!, en el vientre de Saṁjñā, Vivasvān engendró a Śrāddhadeva Manu. Habiendo conquistado sus sentidos, Śrāddhadeva Manu engendró diez hijos en el vientre de su esposa, Śraddhā. Esos hijos fueron Ikṣvāku, Nṛga, Śaryāti, Diṣṭa, Dhṛṣṭa, Karūṣaka, Nariṣyanta, Pṛṣadhra, Nabhaga y Kavi.