ES/SB 9.13.17


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 17

kṛtirātas tatas tasmān
mahāromā ca tat-sutaḥ
svarṇaromā sutas tasya
hrasvaromā vyajāyata


PALABRA POR PALABRA

kṛtirātaḥ—Kṛtirāta; tataḥ—de Mahādhṛti; tasmāt—de Kṛtirāta; mahāromā—un hijo llamado Mahāromā; ca—también; tat-sutaḥ—su hijo; svarṇaromā—Svarṇaromā; sutaḥ tasya—su hijo; hrasvaromā—Hrasvaromā; vyajāyata—nacieron.


TRADUCCIÓN

De Mahādhṛti nació un hijo llamado Kṛtirāta, de Kṛtirāta nació Mahāromā, de Mahāromā nació un hijo llamado Svarṇaromā, y de Svarṇaromā nació Hrasvaromā.