ES/SB 9.21.27


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 27

yavīnaro dvimīḍhasya
kṛtimāṁs tat-sutaḥ smṛtaḥ
nāmnā satyadhṛtis tasya
dṛḍhanemiḥ supārśvakṛt


PALABRA POR PALABRA

yavīnaraḥ—Yavīnara; dvimīḍhasya—el hijo de Dvimīḍha; kṛtimān—Kṛtimān; tatsutaḥ—el hijo de Yavīnara; smṛtaḥ—es bien conocido; nāmnā—con el nombre; satyadhṛtiḥ—Satyadhṛti; tasya—de él (de Satyadhṛti); dṛḍhanemiḥ—Dṛḍhanemi; supārśva-kṛt—el padre de Supārśva.


TRADUCCIÓN

El hijo de Dvimīḍha fue Yavīnara, cuyo hijo fue Kṛtimān. El hijo de Kṛtimān fue bien conocido con el nombre de Satyadhṛti. De Satyadhṛti nació Dṛḍhanemi, que fue padre de Supārśva.