ES/SB 9.23.23


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 23

durmado bhadrasenasya
dhanakaḥ kṛtavīryasūḥ
kṛtāgniḥ kṛtavarmā ca
kṛtaujā dhanakātmajāḥ


PALABRA POR PALABRA

durmadaḥ—Durmada; bhadrasenasya—de Bhadrasena; dhanakaḥ—Dhanaka; kṛtavīrya-sūḥ—de quien nació Kṛtavīrya; kṛtāgniḥ—llamado Kṛtāgni; kṛtavarmā—Kṛtavarmā; ca—también; kṛtaujāḥ—Kṛtaujā; dhanaka-ātmajāḥ—hijos de Dhanaka.


TRADUCCIÓN

Los hijos de Bhadrasena fueron Durmada y Dhanaka. Dhanaka fue el padre de Kṛtavīrya, así como de Kṛtāgni, Kṛtavarmā y Kṛtaujā.