ES/SB 9.24.16-18


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTOS 16-18

āsaṅgaḥ sārameyaś ca
mṛduro mṛduvid giriḥ
dharmavṛddhaḥ sukarmā ca
kṣetropekṣo 'rimardanaḥ
śatrughno gandhamādaś ca
pratibāhuś ca dvādaśa
teṣāṁ svasā sucārākhyā
dvāv akrūra-sutāv api
devavān upadevaś ca
tathā citrarathātmajāḥ
pṛthur vidūrathādyāś ca
bahavo vṛṣṇi-nandanāḥ


PALABRA POR PALABRA

āsaṅgaḥ—Āsaṅga; sārameyaḥ—Sārameya; ca—también; mṛduraḥ—Mṛdura; mṛduvit—Mṛduvit; giriḥ—Giri; dharmavṛddhaḥ—Dharmavṛddha; sukarmā—Sukarmā; ca—también; kṣetropekṣaḥ—Kṣetropekṣa; arimardanaḥ—Arimardana; śatrughnaḥ—Śatrughna; gandhamādaḥ—Gandhamāda; ca—y; pratibāhuḥ—Pratibāhu; ca—y; dvādaśa—doce; teṣām—de ellos; svasā—hermana; sucārā—Sucārā; ākhyā—bien conocidos; dvau—dos; akrūra—de Akrūra; sutau—hijos; api—también; devavān—Devavān; upadevaḥ ca—y Upadeva; tathā—a continuación; citraratha-ātmajāḥ—los hijos de Citraratha; pṛthuḥ vidūratha—Pṛthu y Vidūratha; ādyāḥ—comenzando con; ca—también; bahavaḥ—muchos; vṛṣṇi-nandanāḥ—los hijos de Vṛṣṇi.


TRADUCCIÓN

Los nombres de los doce hermanos de Akrūra fueron: Āsaṅga, Sārameya, Mṛdura, Mṛduvit, Giri, Dharmavṛddha, Sukarmā, Kṣetropekṣa, Arimardana, Śatrughna, Gandhamāda y Pratibāhu. Tuvieron además una hermana, Sucārā. Akrūra tuvo dos hijos, llamados Devavān y Upadeva. Citraratha tuvo muchos hijos, encabezados por Pṛthu y Vidūratha; todos ellos fueron conocidos como miembros de la dinastía de Vṛṣṇi.