ES/SB 9.24.5


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 5

karambhiḥ śakuneḥ putro
devarātas tad-ātmajaḥ
devakṣatras tatas tasya
madhuḥ kuruvaśād anuḥ


PALABRA POR PALABRA

karambhiḥ—Karambhi; śakuneḥ—de Śakuni; putraḥ—un hijo; devarātaḥ—Devarāta; tat-ātmajaḥ—el hijo de él (de Karambhi); devakṣatraḥ—Devakṣatra; tataḥ—a continuación; tasya—de él (de Devakṣatra); madhuḥ—Madhu; kuruvaśāt—de Kuruvaśa, el hijo de Madhu; anuḥ—Anu.


TRADUCCIÓN

De Daśaratha nació Śakuni, y de Śakuni, Karambhi. El hijo de Karambhi fue Devarāta, cuyo hijo fue Devakṣatra. El hijo de Devakṣatra fue Madhu, y su hijo, Kuruvaśa, quien, a su vez, fue padre de Anu.