ES/SB 4.13.14: Difference between revisions
(Srimad-Bhagavatam Compile Form edit) |
(No difference)
|
Revision as of 13:34, 27 June 2018
Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada
TEXTO 14
- pradoṣo niśitho vyuṣṭa
- iti doṣā-sutās trayaḥ
- vyuṣṭaḥ sutaṁ puṣkariṇyāṁ
- sarvatejasam ādadhe
PALABRA POR PALABRA
pradoṣaḥ—Pradoṣa; niśithaḥ—Niśitha; vyuṣṭaḥ—Vyuṣṭa; iti—de este modo; doṣā—de Doṣā; sutāḥ—hijos; trayaḥ—tres; vyuṣṭaḥ—Vyuṣṭa; sutam—hijo; puṣkariṇyām—en Puṣkariṇī; sarva-tejasam—llamado Sarvatejā (todopoderoso); ādadhe—engendró.
TRADUCCIÓN
Doṣā tuvo tres hijos, Pradoṣa, Niśitha y Vyuṣṭa. Vyuṣṭa se casó con Puṣkariṇī, que fue madre de un hijo muy poderoso, Sarvatejā.