ES/CC Madhya 25.23: Difference between revisions
Caitanyadeva (talk | contribs) (Created page with "E023 <div style="float:left">'''Śrī Caitanya-caritāmṛta - Madhya-līlā - Capítulo 25: Todos los habitantes de Vārāṇasī se vuelven vaiṣṇavas'''</div> <div style="float:right">File:Go-previous.png|link=ES/CC Madhya 25.22| Madhya-līlā 25...") |
(No difference)
|
Latest revision as of 00:06, 31 December 2023
Śrī Caitanya-caritāmṛta - Madhya-līlā - Capítulo 25: Todos los habitantes de Vārāṇasī se vuelven vaiṣṇavas
Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada
TEXTO 23
- prakāśānandera śiṣya eka tāṅhāra samāna
- sabhā-madhye kahe prabhura kariyā sammāna
PALABRA POR PALABRA
prakāśānandera śiṣya eka — uno de los discípulos de Prakāśānanda Sarasvatī; tāṅhāra samāna — igual a Prakāśānanda Sarasvatī en erudición; sabhā-madhye — en la asamblea de sannyāsīs; kahe — explica; prabhura kariyā sammāna — respetando con gran seriedad a Śrī Caitanya Mahāprabhu.
TRADUCCIÓN
Uno de los discípulos de Prakāśānanda Sarasvatī, que era tan erudito como su guru, tomó la palabra en aquella asamblea, con grandes muestras de respeto por Śrī Caitanya Mahāprabhu.