ES/CC Madhya 25.1: Difference between revisions
Caitanyadeva (talk | contribs) (Created page with "E001 <div style="float:left">'''Śrī Caitanya-caritāmṛta - Madhya-līlā - Capítulo 25: Todos los habitantes de Vārāṇasī se vuelven vaiṣṇavas'''</div> <div style="float:right">File:Go-previous.png|link=ES/CC Madhya 24.355| Madhya-līlā 2...") |
(No difference)
|
Latest revision as of 14:52, 31 December 2023
Śrī Caitanya-caritāmṛta - Madhya-līlā - Capítulo 25: Todos los habitantes de Vārāṇasī se vuelven vaiṣṇavas
Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada
TEXTO 1
- vaiṣṇavī-kṛtya sannyāsi-
- mukhān kāśī-nivāsinaḥ
- sanātanaṁ su-saṁskṛtya
- prabhur nīlādrim āgamat
PALABRA POR PALABRA
vaiṣṇavī-kṛtya — tras convertir en vaiṣṇavas; sannyāsi-mukhān — encabezados por los sannyāsīs; kāśī-nivāsinaḥ — a los habitantes de Vārāṇasī; sanātanam — a Sanātana Gosvāmī; su-saṁskṛtya — tras purificar completamente; prabhuḥ — el Señor Śrī Caitanya Mahāprabhu; nīlādrim — a Jagannātha Purī; āgamat — regresó.
TRADUCCIÓN
Tras convertir en vaiṣṇavas a todos los habitantes de Vārāṇasī, encabezados por los sannyāsīs, y después de instruir y educar completamente en esa misma ciudad a Sanātana Gosvāmī, Śrī Caitanya Mahāprabhu regresó a Jagannātha Purī.