ES/CC Adi 12.2: Difference between revisions
Caitanyadeva (talk | contribs) (Created page with "E002 <div style="float:left">'''Śrī Caitanya-caritāmṛta - Ādi-līlā - Capítulo 12: Las expansiones de Advaita Ācārya y Gadādhara Paṇḍita'''</div> <div style="float:right">link=ES/CC Adi 12.1| Ādi-līlā 12.1 '''ES/CC Ad...") |
(No difference)
|
Latest revision as of 01:26, 11 April 2025
Śrī Caitanya-caritāmṛta - Ādi-līlā - Capítulo 12: Las expansiones de Advaita Ācārya y Gadādhara Paṇḍita
Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada
TEXTO 2
- jaya jaya mahāprabhu śrī-kṛṣṇa-caitanya
- jaya jaya nityānanda jayādvaita dhanya
PALABRA POR PALABRA
jaya jaya — ¡toda gloria!; mahāprabhu — Mahāprabhu; śrī-kṛṣṇa-caitanya — Śrī Kṛṣṇa Caitanya; jaya jaya — ¡toda gloria!; nityānanda — al Señor Nityānanda Prabhu; jaya advaita — ¡toda gloria a Advaita Prabhu!; dhanya — quienes son todos muy gloriosos.
TRADUCCIÓN
¡Toda gloria a Śrī Caitanya Mahāprabhu! ¡Toda gloria a Śrī Nityānanda! ¡Toda gloria a Śrī Advaita Prabhu! Todos Ellos son gloriosos.